वांछित मन्त्र चुनें

श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या हन्ति॑ वृ॒त्राणि॑ दा॒शुषे॑ । गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥

अंग्रेज़ी लिप्यंतरण

śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe | girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ ||

पद पाठ

श॒तानी॑काऽइव । प्र । जि॒गा॒ति॒ । धृ॒ष्णु॒ऽया । हन्ति॑ । वृ॒त्राणि॑ । दा॒शुषे॑ । गि॒रेःऽइ॑व । प्र । रसाः॑ । अ॒स्य॒ । पि॒न्वि॒रे॒ । दत्रा॑णि । पु॒रु॒ऽभोज॑सः ॥ ८.४९.२

ऋग्वेद » मण्डल:8» सूक्त:49» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:14» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे (त्रातारः) हे रक्षको ! (देवाः) हे विद्वानो ! आप सब मिलकर (नः+अधिवोचत) हम अशिक्षित मनुष्यों को अच्छे प्रकार सिखला दीजिए, जिससे (निद्राः+मा+नः+ईशत) निद्रा, आलस्य, क्रोधादि दुर्गुण हमारे प्रभु न बन जाएँ (उत) और (जल्पिः) निन्दक पुरुष भी (मा+नः) हमारी निन्दा न करें (विश्वह) सब दिन (वयम्) हम (सोमस्य+प्रियासः) परमात्मा के प्रिय बने रहें और (सुवीरासः) सुवीर होकर (विदथम्) विज्ञान का (आ+वदेम) उपदेश करें या अपने गृह में रहकर आपकी स्तुति प्रार्थना करें ॥१४॥
भावार्थभाषाः - हम लोग समय-२ पर विद्वानों से उपदेश ग्रहण करें, ताकि आलस्यादि दोष न आने पावें और ईश्वर के प्रिय सदा बने रहें ॥१४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे त्रातारो देवाः ! नोऽस्मानधिवोचत=अधिकं ब्रूत शिक्षध्वम्। येन। निद्राः। नोऽस्मान्। मा ईशत=वयमलसा मा भूम। उत अपि च। जल्पिर्निन्दकः। नोऽस्मान् मा निन्दतु। वयम्। विश्वह=सर्वेषु अहःसु। सोमस्य=ईश्वरस्य। प्रियासः=प्रिया भवेम। सुवीरासः=सुवीराः सन्तः। विदथं=विज्ञानं आवदेम=आभिमुख्येन वदेम ॥१४॥